Śūraṅgama mantra

At the heart of the Śūraṅgama Sutra is the Śūraṅgama Mantra. The Sutra promises that the practice of reciting this mantra, in the context of the other practices taught in the Sutra, can succeed in eliminating whatever internal or external obstacles may lie in the way of spiritual progress.

The heart of the mantra

The shorter heart of the mantra can be chanted on its own if preferred.

Oṃ anale anale viśade viśade
vīra vajra-dhare, bandha bandhani,
vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.

The full mantra

The full mantra in sanskrit is below, as are links to chant along with and download a copy of the text.

Namaḥ sarva buddha bodhi-satve-bhyaḥ.
Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ
sa-śrāvaka saṃghānāṃ. Namo loke arhattāṃ.
Namaḥ srotāpannānāṃ. Namaḥ sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ. Namo loke
samyag-gatānāṃ samyak-prati-pannānāṃ. Namo
devarṣiṇāṃ. Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ,
śāpānugraha-samarthānāṃ. Namo brahmaṇe.
Nama indrāya. Namo bhagavate rudrāya
umāpati-sahīyāya. Namo bhagavate nārāyaṇāya,
lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
Namo bhagavate mahā-kālāya,
tripura-nagara-vidrāpaṇa-karāya, adhi-muktaka
śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.
Namo bhagavate tathāgata kulāya. Namo
bhagavate padma kulāya. Namo bhagavate vajra

kulāya. Namo bhagavate maṇi kulāya. Namo
bhagavate gaja-kulāya. Namo bhagavate
dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya
arhate samyak-saṃbuddhāya. Namo bhagavate
Amitābhāya, tathāgatāya arhate
samyak-saṃbuddhāya. Namo bhagavate
akṣobhyāya, tathāgatāya arhate
samyak-saṃbuddhāya. Namo bhagavate
bhaiṣajya-guru-vaiḍūrya-prabha-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate Śākyamunaye, tathāgatāya
arhate samyak-saṃbuddhāya. Namo bhagavate
ratna-kusuma-ketu-rājāya, tathāgatāya arhate
samyak-saṃbuddhāya. Teṣāṃ namas-kṛtva imāṃ
bhagavata stathāgatoṣṇīṣaṃ, sitātapatraṃ
namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-graha
nigraha-karaṇīṃ. Para vidyā cchedanīṃ.
Akālaṃ-mṛtyu pari-trāṇa-karīṃ. Sarva bandhana
mokṣaṇīṃ. Sarva duṣṭa duḥ-svapna nivāraṇīṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ

vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ
nakṣatrāṇāṃ pra-sādana-karīṃ. Aṣṭānāṃ
mahā-grahāṇāṃ vi-dhvaṃsana-karīṃ. Sarva śatrū
nivāraṇīṃ. Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ. Aparājitaṃ
mahā-ghorāṃ, mahā-balāṃ mahā-caṇḍāṃ
mahā-dīptaṃ mahā-tejaṃ, mahā-śvetāṃ
mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī, ārya-tārā
bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ,
padmaṃkaṃ vajra-jihva ca mālā-cevāparājita,
vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
saumya-rūpaṃ mahā-śvetā, ārya-tārā mahā-bala
aparā vajra śaṅkalā ceva, vajra kaumāri
kulan-dharī, vajra hastā ca mahā-vidyā kāṃcana
mālikā, kusuṃbhā ratna ceva vairocanā
kulāthadāṃ uṣṇīṣa, vi-jṛmbha-māṇā ca savajra
kanaka prabha locana, vajrā tuṇḍī ca śvetā ca
kamalākṣī śaśī-prabha, ityete mudrā gaṇā,
sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca.

Oṃ ṛṣi-gaṇa praśastāya sarva tathāgatoṣṇīṣāya
hūṃ trūṃ. Jambhana-kara hūṃ trūṃ.

Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ. Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ,
vi-dhvaṃ sana-kara hūṃ trūṃ. Caturaśītīnāṃ
graha sahasrāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ
pra-sādana-kara hūṃ trūṃ. Aṣṭānāṃ
mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.
Rakṣa rakṣa māṃ. Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa, mahā pratyaṅgire
mahā sahasra-bhuje sahasra-śīrṣe, koṭī-śata
sahasra-netre, abhedya jvalitā-taṭaka,
mahā-vajrodāra tri-bhuvana maṇḍala.
Oṃ svastir bhavatu māṃ mama.

Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā,
viṣa-bhayā śastra-bhayā para-cakra-bhayā
dur-bhikṣa-bhayā, aśani-bhayā akāla-mṛtyu-bhayā
dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā,
rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā

vidyu-bhayā. Deva-grahā nāga-grahā yakṣa-grahā
rākṣasa-grahā preta-grahā, piśāca-grahā
bhūta-grahā kumbhaṇḍa-grahā pūtana-grahā,
kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā
utmāda-grahā, cchāya-grahā revati-grahā
jamika-grahā kaṇṭha-kamini-grahā. Ojāhāriṇyā
garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇyā,
rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā
medāhāriṇyā, majjāhāriṇyā vāntāhāriṇyā
aśucyāhāriṇyā ciccāhāriṇyā, teṣāṃ sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi
kīla-yāmi. Nārāyaṇā paṃca mahā mudrā kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi. Tatva garuḍa
sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ
cchinda-yāmi kīla-yāmi. Kāpālika kṛtāṃ vidyāṃ
cchinda-yāmi kīla-yāmi. Jayakarā madhukara
sarvārtha-sādhaka kṛtāṃ, vidyāṃ cchinda-yāmi
kīla-yāmi. Catur-bhaginī bhratṛ-paṃcama sahīyāya
kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi.

Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi. Nagna-śramaṇa
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Arhanta
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vīta-rāga
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vajra-pāṇi
guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi
kīla-yāmi. Rakṣa rakṣa māṃ.

Bhagavata stathāgatoṣṇīṣaṃ sitātapatraṃ
namo-stute. Asitānalārka prabha-sphuṭa
vikasitātapatre. Jvala jvala dhaka-dhaka
vidhaka-vidhaka dara dara vidara vidara, cchinda
cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ!
svāhā. Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ.
Vara-prada phaṭ. Asura vidrāpaka phaṭ.
Sarva deve-bhyaḥ phaṭ. Sarva nāge-bhyaḥ phaṭ.
Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ
phaṭ. Sarva garuḍe-bhyaḥ phaṭ. Sarva
gāndharve-bhyaḥ phaṭ. Sarva asure-bhyaḥ phaṭ.
Sarva kindare-bhyaḥ phaṭ. Sarva mahorage-bhyaḥ
phaṭ. Sarva manuṣe-bhyaḥ phaṭ.

Sarva amanuṣe-bhyaḥ phaṭ. Sarva bhūte-bhyaḥ
phaṭ. Sarva piśāce-bhyaḥ phaṭ. Sarva
kumbhaṇḍe-bhyaḥ phaṭ. Sarva pūtane-bhyaḥ
phaṭ. Sarva kaṭa-pūtane-bhyaḥ phaṭ.
Sarva dur-laṅghite-bhyaḥ phaṭ. Sarva
duṣ-prekṣite-bhyaḥ phaṭ. Sarva jvare-bhyaḥ phaṭ.
Sarva apasmāre-bhyaḥ phaṭ. Sarva
śramaṇe-bhyaḥ phaṭ. Sarva tirthike-bhyaḥ phaṭ.
Sarva utmāde-bhyaḥ phaṭ. Sarva
vidyā-rājācārye-bhyaḥ phaṭ. Jayakarā madhukara
sarvārtha-sādhake-bhyaḥ phaṭ. Sarva
vidyācārye-bhyaḥ phaṭ. Catur bhaginī-bhyaḥ phaṭ.
Vajra kaumāri kulan-dharī mahā-vidyā-rājebhyaḥ
phaṭ. Mahā-pratyaṅgire-bhyaḥ phaṭ. Vajra
śaṅkalāya phaṭ. Mahā-pratyaṅgira-rājāya phaṭ.
Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ.
Vaiṣṇuvīye phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ.
Mahā-kālīye phaṭ. Kāla-daṇḍīye phaṭ.
Indrīye phaṭ. Raudrīye phaṭ. Cāmuṇḍīye phaṭ.
Kāla-rātrīye phaṭ. Kāpālīye phaṭ.
Adhi-muktaka śmaśāna vāsinīye phaṭ.
Yeke-citta satva mama.

Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa
amaitra-cittā. Utpāda-yanti kīla-yanti mantra-yanti
japanti juhvanti. Ojāhārā garbhāhārā rudhirāhārā
vasāhārā, majjāhārā jātāhārā jīvitāhārā malyāhārā,
gandhāhārā puṣpāhārā phalāhārā sasyāhārā.
Pāpa-cittā duṣṭa-cittā raudra-cittā. Yakṣa-graha
rākṣasa-graha preta-graha piśāca-graha,
bhūta-graha kumbhaṇḍa-graha
skanda-graha utmāda-graha, cchāya-graha
apasmāra-graha ḍāka-ḍākinī-graha, revati-graha
jamika-graha śakuni-graha mantra-nandika-graha,
lamvika-graha hanu kaṇṭha-pāṇi-graha. Jvara
ekāhikā dvaitīyakā straitīyakā catur-thakā.
Nitya-jvarā viṣama-jvarā vātikā paittikā,
śleṣmikā san-nipatikā sarva-jvarā.
Śirortti ardhavabhedaka arocaka, akṣi-rogaṃ
nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ
gala-grahaṃ, karṇa-śūlaṃ danta-śūlaṃ
hṛdaya-śūlaṃ marma-śūlaṃ, pārśva-śūlaṃ
pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ,
vasti-śūlaṃ ūru-śūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ,
pāda-śūlaṃ sarvāṅga-pratyaṅga-śūlaṃ.

Bhūta vetāḍa ḍāka-ḍākinī jvara. Dadru kāṇḍu
kiṭibhalota vaisarpa-lohāliṅga, śūṣa trasa gara
viṣa-yoga, agni udaka mara vaira kāntāra
akālaṃ-mṛtyu. Traibuka trai-laṭaka vṛścika sarpa
nakula, siṃgha vyāghra ṛkṣa tarakṣa mṛga,
sva-para jīva teṣāṃ sarveṣāṃ. Sitātapatraṃ
mahā-vajroṣṇīṣaṃ mahā-pratyaṅgiraṃ.
Yāvadvā-daśa yojanābhyantareṇa,
sīmā-bandhaṃ karomi, diśā-bandhaṃ karomi,
pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ
karomi, hasta-bandhaṃ karomi, pāda-bandhaṃ
karomi, sarvāṅga-pratyaṅga-bandhaṃ karomi.
Tadyathā: Oṃ anale anale viśade viśade
vīra vajra-dhare, bandha bandhani,
vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā
.
Namaḥ stathāgatāya sugatāya arhate
samyak-saṃ buddhāya,
siddhyantu mantra-pada svāhā.

– Stathāgatoṣṇīṣaṃ Sitātapatraṃ Aparājitaṃ Pratyaṅgiraṃ Dhāraṇī

Youtube video of the Shurangama mantra being chanted

Follow this link to read Venerable Hsuan Hua’s commentary on the Shurangama Mantra.

Luminous Dharma